Declension table of ?ragiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeragiṣyamāṇam ragiṣyamāṇe ragiṣyamāṇāni
Vocativeragiṣyamāṇa ragiṣyamāṇe ragiṣyamāṇāni
Accusativeragiṣyamāṇam ragiṣyamāṇe ragiṣyamāṇāni
Instrumentalragiṣyamāṇena ragiṣyamāṇābhyām ragiṣyamāṇaiḥ
Dativeragiṣyamāṇāya ragiṣyamāṇābhyām ragiṣyamāṇebhyaḥ
Ablativeragiṣyamāṇāt ragiṣyamāṇābhyām ragiṣyamāṇebhyaḥ
Genitiveragiṣyamāṇasya ragiṣyamāṇayoḥ ragiṣyamāṇānām
Locativeragiṣyamāṇe ragiṣyamāṇayoḥ ragiṣyamāṇeṣu

Compound ragiṣyamāṇa -

Adverb -ragiṣyamāṇam -ragiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria