Declension table of ?ragiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeragiṣyamāṇaḥ ragiṣyamāṇau ragiṣyamāṇāḥ
Vocativeragiṣyamāṇa ragiṣyamāṇau ragiṣyamāṇāḥ
Accusativeragiṣyamāṇam ragiṣyamāṇau ragiṣyamāṇān
Instrumentalragiṣyamāṇena ragiṣyamāṇābhyām ragiṣyamāṇaiḥ ragiṣyamāṇebhiḥ
Dativeragiṣyamāṇāya ragiṣyamāṇābhyām ragiṣyamāṇebhyaḥ
Ablativeragiṣyamāṇāt ragiṣyamāṇābhyām ragiṣyamāṇebhyaḥ
Genitiveragiṣyamāṇasya ragiṣyamāṇayoḥ ragiṣyamāṇānām
Locativeragiṣyamāṇe ragiṣyamāṇayoḥ ragiṣyamāṇeṣu

Compound ragiṣyamāṇa -

Adverb -ragiṣyamāṇam -ragiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria