Declension table of raghupati

Deva

MasculineSingularDualPlural
Nominativeraghupatiḥ raghupatī raghupatayaḥ
Vocativeraghupate raghupatī raghupatayaḥ
Accusativeraghupatim raghupatī raghupatīn
Instrumentalraghupatinā raghupatibhyām raghupatibhiḥ
Dativeraghupataye raghupatibhyām raghupatibhyaḥ
Ablativeraghupateḥ raghupatibhyām raghupatibhyaḥ
Genitiveraghupateḥ raghupatyoḥ raghupatīnām
Locativeraghupatau raghupatyoḥ raghupatiṣu

Compound raghupati -

Adverb -raghupati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria