Declension table of raghunāthadāsa

Deva

MasculineSingularDualPlural
Nominativeraghunāthadāsaḥ raghunāthadāsau raghunāthadāsāḥ
Vocativeraghunāthadāsa raghunāthadāsau raghunāthadāsāḥ
Accusativeraghunāthadāsam raghunāthadāsau raghunāthadāsān
Instrumentalraghunāthadāsena raghunāthadāsābhyām raghunāthadāsaiḥ raghunāthadāsebhiḥ
Dativeraghunāthadāsāya raghunāthadāsābhyām raghunāthadāsebhyaḥ
Ablativeraghunāthadāsāt raghunāthadāsābhyām raghunāthadāsebhyaḥ
Genitiveraghunāthadāsasya raghunāthadāsayoḥ raghunāthadāsānām
Locativeraghunāthadāse raghunāthadāsayoḥ raghunāthadāseṣu

Compound raghunāthadāsa -

Adverb -raghunāthadāsam -raghunāthadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria