सुबन्तावली ?रघुनाथभट्टगोस्वामिगुणलेशाष्टक

Roma

नपुंसकम्एकद्विबहु
प्रथमारघुनाथभट्टगोस्वामिगुणलेशाष्टकम् रघुनाथभट्टगोस्वामिगुणलेशाष्टके रघुनाथभट्टगोस्वामिगुणलेशाष्टकानि
सम्बोधनम्रघुनाथभट्टगोस्वामिगुणलेशाष्टक रघुनाथभट्टगोस्वामिगुणलेशाष्टके रघुनाथभट्टगोस्वामिगुणलेशाष्टकानि
द्वितीयारघुनाथभट्टगोस्वामिगुणलेशाष्टकम् रघुनाथभट्टगोस्वामिगुणलेशाष्टके रघुनाथभट्टगोस्वामिगुणलेशाष्टकानि
तृतीयारघुनाथभट्टगोस्वामिगुणलेशाष्टकेन रघुनाथभट्टगोस्वामिगुणलेशाष्टकाभ्याम् रघुनाथभट्टगोस्वामिगुणलेशाष्टकैः
चतुर्थीरघुनाथभट्टगोस्वामिगुणलेशाष्टकाय रघुनाथभट्टगोस्वामिगुणलेशाष्टकाभ्याम् रघुनाथभट्टगोस्वामिगुणलेशाष्टकेभ्यः
पञ्चमीरघुनाथभट्टगोस्वामिगुणलेशाष्टकात् रघुनाथभट्टगोस्वामिगुणलेशाष्टकाभ्याम् रघुनाथभट्टगोस्वामिगुणलेशाष्टकेभ्यः
षष्ठीरघुनाथभट्टगोस्वामिगुणलेशाष्टकस्य रघुनाथभट्टगोस्वामिगुणलेशाष्टकयोः रघुनाथभट्टगोस्वामिगुणलेशाष्टकानाम्
सप्तमीरघुनाथभट्टगोस्वामिगुणलेशाष्टके रघुनाथभट्टगोस्वामिगुणलेशाष्टकयोः रघुनाथभट्टगोस्वामिगुणलेशाष्टकेषु

समास रघुनाथभट्टगोस्वामिगुणलेशाष्टक

अव्यय ॰रघुनाथभट्टगोस्वामिगुणलेशाष्टकम् ॰रघुनाथभट्टगोस्वामिगुणलेशाष्टकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria