Declension table of ?ragaṇīya

Deva

MasculineSingularDualPlural
Nominativeragaṇīyaḥ ragaṇīyau ragaṇīyāḥ
Vocativeragaṇīya ragaṇīyau ragaṇīyāḥ
Accusativeragaṇīyam ragaṇīyau ragaṇīyān
Instrumentalragaṇīyena ragaṇīyābhyām ragaṇīyaiḥ ragaṇīyebhiḥ
Dativeragaṇīyāya ragaṇīyābhyām ragaṇīyebhyaḥ
Ablativeragaṇīyāt ragaṇīyābhyām ragaṇīyebhyaḥ
Genitiveragaṇīyasya ragaṇīyayoḥ ragaṇīyānām
Locativeragaṇīye ragaṇīyayoḥ ragaṇīyeṣu

Compound ragaṇīya -

Adverb -ragaṇīyam -ragaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria