Declension table of ?raṅkuṭi

Deva

FeminineSingularDualPlural
Nominativeraṅkuṭiḥ raṅkuṭī raṅkuṭayaḥ
Vocativeraṅkuṭe raṅkuṭī raṅkuṭayaḥ
Accusativeraṅkuṭim raṅkuṭī raṅkuṭīḥ
Instrumentalraṅkuṭyā raṅkuṭibhyām raṅkuṭibhiḥ
Dativeraṅkuṭyai raṅkuṭaye raṅkuṭibhyām raṅkuṭibhyaḥ
Ablativeraṅkuṭyāḥ raṅkuṭeḥ raṅkuṭibhyām raṅkuṭibhyaḥ
Genitiveraṅkuṭyāḥ raṅkuṭeḥ raṅkuṭyoḥ raṅkuṭīnām
Locativeraṅkuṭyām raṅkuṭau raṅkuṭyoḥ raṅkuṭiṣu

Compound raṅkuṭi -

Adverb -raṅkuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria