Declension table of ?raṅktavya

Deva

MasculineSingularDualPlural
Nominativeraṅktavyaḥ raṅktavyau raṅktavyāḥ
Vocativeraṅktavya raṅktavyau raṅktavyāḥ
Accusativeraṅktavyam raṅktavyau raṅktavyān
Instrumentalraṅktavyena raṅktavyābhyām raṅktavyaiḥ raṅktavyebhiḥ
Dativeraṅktavyāya raṅktavyābhyām raṅktavyebhyaḥ
Ablativeraṅktavyāt raṅktavyābhyām raṅktavyebhyaḥ
Genitiveraṅktavyasya raṅktavyayoḥ raṅktavyānām
Locativeraṅktavye raṅktavyayoḥ raṅktavyeṣu

Compound raṅktavya -

Adverb -raṅktavyam -raṅktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria