Declension table of ?raṅkhyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṅkhyamāṇā raṅkhyamāṇe raṅkhyamāṇāḥ
Vocativeraṅkhyamāṇe raṅkhyamāṇe raṅkhyamāṇāḥ
Accusativeraṅkhyamāṇām raṅkhyamāṇe raṅkhyamāṇāḥ
Instrumentalraṅkhyamāṇayā raṅkhyamāṇābhyām raṅkhyamāṇābhiḥ
Dativeraṅkhyamāṇāyai raṅkhyamāṇābhyām raṅkhyamāṇābhyaḥ
Ablativeraṅkhyamāṇāyāḥ raṅkhyamāṇābhyām raṅkhyamāṇābhyaḥ
Genitiveraṅkhyamāṇāyāḥ raṅkhyamāṇayoḥ raṅkhyamāṇānām
Locativeraṅkhyamāṇāyām raṅkhyamāṇayoḥ raṅkhyamāṇāsu

Adverb -raṅkhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria