Declension table of ?raṅkhyamāṇa

Deva

NeuterSingularDualPlural
Nominativeraṅkhyamāṇam raṅkhyamāṇe raṅkhyamāṇāni
Vocativeraṅkhyamāṇa raṅkhyamāṇe raṅkhyamāṇāni
Accusativeraṅkhyamāṇam raṅkhyamāṇe raṅkhyamāṇāni
Instrumentalraṅkhyamāṇena raṅkhyamāṇābhyām raṅkhyamāṇaiḥ
Dativeraṅkhyamāṇāya raṅkhyamāṇābhyām raṅkhyamāṇebhyaḥ
Ablativeraṅkhyamāṇāt raṅkhyamāṇābhyām raṅkhyamāṇebhyaḥ
Genitiveraṅkhyamāṇasya raṅkhyamāṇayoḥ raṅkhyamāṇānām
Locativeraṅkhyamāṇe raṅkhyamāṇayoḥ raṅkhyamāṇeṣu

Compound raṅkhyamāṇa -

Adverb -raṅkhyamāṇam -raṅkhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria