Declension table of ?raṅkhitavyā

Deva

FeminineSingularDualPlural
Nominativeraṅkhitavyā raṅkhitavye raṅkhitavyāḥ
Vocativeraṅkhitavye raṅkhitavye raṅkhitavyāḥ
Accusativeraṅkhitavyām raṅkhitavye raṅkhitavyāḥ
Instrumentalraṅkhitavyayā raṅkhitavyābhyām raṅkhitavyābhiḥ
Dativeraṅkhitavyāyai raṅkhitavyābhyām raṅkhitavyābhyaḥ
Ablativeraṅkhitavyāyāḥ raṅkhitavyābhyām raṅkhitavyābhyaḥ
Genitiveraṅkhitavyāyāḥ raṅkhitavyayoḥ raṅkhitavyānām
Locativeraṅkhitavyāyām raṅkhitavyayoḥ raṅkhitavyāsu

Adverb -raṅkhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria