Declension table of ?raṅkhitavya

Deva

NeuterSingularDualPlural
Nominativeraṅkhitavyam raṅkhitavye raṅkhitavyāni
Vocativeraṅkhitavya raṅkhitavye raṅkhitavyāni
Accusativeraṅkhitavyam raṅkhitavye raṅkhitavyāni
Instrumentalraṅkhitavyena raṅkhitavyābhyām raṅkhitavyaiḥ
Dativeraṅkhitavyāya raṅkhitavyābhyām raṅkhitavyebhyaḥ
Ablativeraṅkhitavyāt raṅkhitavyābhyām raṅkhitavyebhyaḥ
Genitiveraṅkhitavyasya raṅkhitavyayoḥ raṅkhitavyānām
Locativeraṅkhitavye raṅkhitavyayoḥ raṅkhitavyeṣu

Compound raṅkhitavya -

Adverb -raṅkhitavyam -raṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria