Declension table of ?raṅkhitavya

Deva

MasculineSingularDualPlural
Nominativeraṅkhitavyaḥ raṅkhitavyau raṅkhitavyāḥ
Vocativeraṅkhitavya raṅkhitavyau raṅkhitavyāḥ
Accusativeraṅkhitavyam raṅkhitavyau raṅkhitavyān
Instrumentalraṅkhitavyena raṅkhitavyābhyām raṅkhitavyaiḥ raṅkhitavyebhiḥ
Dativeraṅkhitavyāya raṅkhitavyābhyām raṅkhitavyebhyaḥ
Ablativeraṅkhitavyāt raṅkhitavyābhyām raṅkhitavyebhyaḥ
Genitiveraṅkhitavyasya raṅkhitavyayoḥ raṅkhitavyānām
Locativeraṅkhitavye raṅkhitavyayoḥ raṅkhitavyeṣu

Compound raṅkhitavya -

Adverb -raṅkhitavyam -raṅkhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria