Declension table of ?raṅkhitavat

Deva

NeuterSingularDualPlural
Nominativeraṅkhitavat raṅkhitavantī raṅkhitavatī raṅkhitavanti
Vocativeraṅkhitavat raṅkhitavantī raṅkhitavatī raṅkhitavanti
Accusativeraṅkhitavat raṅkhitavantī raṅkhitavatī raṅkhitavanti
Instrumentalraṅkhitavatā raṅkhitavadbhyām raṅkhitavadbhiḥ
Dativeraṅkhitavate raṅkhitavadbhyām raṅkhitavadbhyaḥ
Ablativeraṅkhitavataḥ raṅkhitavadbhyām raṅkhitavadbhyaḥ
Genitiveraṅkhitavataḥ raṅkhitavatoḥ raṅkhitavatām
Locativeraṅkhitavati raṅkhitavatoḥ raṅkhitavatsu

Adverb -raṅkhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria