Declension table of ?raṅkhitavat

Deva

MasculineSingularDualPlural
Nominativeraṅkhitavān raṅkhitavantau raṅkhitavantaḥ
Vocativeraṅkhitavan raṅkhitavantau raṅkhitavantaḥ
Accusativeraṅkhitavantam raṅkhitavantau raṅkhitavataḥ
Instrumentalraṅkhitavatā raṅkhitavadbhyām raṅkhitavadbhiḥ
Dativeraṅkhitavate raṅkhitavadbhyām raṅkhitavadbhyaḥ
Ablativeraṅkhitavataḥ raṅkhitavadbhyām raṅkhitavadbhyaḥ
Genitiveraṅkhitavataḥ raṅkhitavatoḥ raṅkhitavatām
Locativeraṅkhitavati raṅkhitavatoḥ raṅkhitavatsu

Compound raṅkhitavat -

Adverb -raṅkhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria