Declension table of ?raṅkhita

Deva

MasculineSingularDualPlural
Nominativeraṅkhitaḥ raṅkhitau raṅkhitāḥ
Vocativeraṅkhita raṅkhitau raṅkhitāḥ
Accusativeraṅkhitam raṅkhitau raṅkhitān
Instrumentalraṅkhitena raṅkhitābhyām raṅkhitaiḥ raṅkhitebhiḥ
Dativeraṅkhitāya raṅkhitābhyām raṅkhitebhyaḥ
Ablativeraṅkhitāt raṅkhitābhyām raṅkhitebhyaḥ
Genitiveraṅkhitasya raṅkhitayoḥ raṅkhitānām
Locativeraṅkhite raṅkhitayoḥ raṅkhiteṣu

Compound raṅkhita -

Adverb -raṅkhitam -raṅkhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria