Declension table of ?raṅkhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeraṅkhiṣyantī raṅkhiṣyantyau raṅkhiṣyantyaḥ
Vocativeraṅkhiṣyanti raṅkhiṣyantyau raṅkhiṣyantyaḥ
Accusativeraṅkhiṣyantīm raṅkhiṣyantyau raṅkhiṣyantīḥ
Instrumentalraṅkhiṣyantyā raṅkhiṣyantībhyām raṅkhiṣyantībhiḥ
Dativeraṅkhiṣyantyai raṅkhiṣyantībhyām raṅkhiṣyantībhyaḥ
Ablativeraṅkhiṣyantyāḥ raṅkhiṣyantībhyām raṅkhiṣyantībhyaḥ
Genitiveraṅkhiṣyantyāḥ raṅkhiṣyantyoḥ raṅkhiṣyantīnām
Locativeraṅkhiṣyantyām raṅkhiṣyantyoḥ raṅkhiṣyantīṣu

Compound raṅkhiṣyanti - raṅkhiṣyantī -

Adverb -raṅkhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria