Declension table of ?raṅkhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeraṅkhiṣyamāṇā raṅkhiṣyamāṇe raṅkhiṣyamāṇāḥ
Vocativeraṅkhiṣyamāṇe raṅkhiṣyamāṇe raṅkhiṣyamāṇāḥ
Accusativeraṅkhiṣyamāṇām raṅkhiṣyamāṇe raṅkhiṣyamāṇāḥ
Instrumentalraṅkhiṣyamāṇayā raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇābhiḥ
Dativeraṅkhiṣyamāṇāyai raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇābhyaḥ
Ablativeraṅkhiṣyamāṇāyāḥ raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇābhyaḥ
Genitiveraṅkhiṣyamāṇāyāḥ raṅkhiṣyamāṇayoḥ raṅkhiṣyamāṇānām
Locativeraṅkhiṣyamāṇāyām raṅkhiṣyamāṇayoḥ raṅkhiṣyamāṇāsu

Adverb -raṅkhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria