Declension table of ?raṅkhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeraṅkhiṣyamāṇam raṅkhiṣyamāṇe raṅkhiṣyamāṇāni
Vocativeraṅkhiṣyamāṇa raṅkhiṣyamāṇe raṅkhiṣyamāṇāni
Accusativeraṅkhiṣyamāṇam raṅkhiṣyamāṇe raṅkhiṣyamāṇāni
Instrumentalraṅkhiṣyamāṇena raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇaiḥ
Dativeraṅkhiṣyamāṇāya raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇebhyaḥ
Ablativeraṅkhiṣyamāṇāt raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇebhyaḥ
Genitiveraṅkhiṣyamāṇasya raṅkhiṣyamāṇayoḥ raṅkhiṣyamāṇānām
Locativeraṅkhiṣyamāṇe raṅkhiṣyamāṇayoḥ raṅkhiṣyamāṇeṣu

Compound raṅkhiṣyamāṇa -

Adverb -raṅkhiṣyamāṇam -raṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria