Declension table of ?raṅkhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeraṅkhiṣyamāṇaḥ raṅkhiṣyamāṇau raṅkhiṣyamāṇāḥ
Vocativeraṅkhiṣyamāṇa raṅkhiṣyamāṇau raṅkhiṣyamāṇāḥ
Accusativeraṅkhiṣyamāṇam raṅkhiṣyamāṇau raṅkhiṣyamāṇān
Instrumentalraṅkhiṣyamāṇena raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇaiḥ raṅkhiṣyamāṇebhiḥ
Dativeraṅkhiṣyamāṇāya raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇebhyaḥ
Ablativeraṅkhiṣyamāṇāt raṅkhiṣyamāṇābhyām raṅkhiṣyamāṇebhyaḥ
Genitiveraṅkhiṣyamāṇasya raṅkhiṣyamāṇayoḥ raṅkhiṣyamāṇānām
Locativeraṅkhiṣyamāṇe raṅkhiṣyamāṇayoḥ raṅkhiṣyamāṇeṣu

Compound raṅkhiṣyamāṇa -

Adverb -raṅkhiṣyamāṇam -raṅkhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria