सुबन्तावली ?रङ्खिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारङ्खिष्यमाणः रङ्खिष्यमाणौ रङ्खिष्यमाणाः
सम्बोधनम्रङ्खिष्यमाण रङ्खिष्यमाणौ रङ्खिष्यमाणाः
द्वितीयारङ्खिष्यमाणम् रङ्खिष्यमाणौ रङ्खिष्यमाणान्
तृतीयारङ्खिष्यमाणेन रङ्खिष्यमाणाभ्याम् रङ्खिष्यमाणैः रङ्खिष्यमाणेभिः
चतुर्थीरङ्खिष्यमाणाय रङ्खिष्यमाणाभ्याम् रङ्खिष्यमाणेभ्यः
पञ्चमीरङ्खिष्यमाणात् रङ्खिष्यमाणाभ्याम् रङ्खिष्यमाणेभ्यः
षष्ठीरङ्खिष्यमाणस्य रङ्खिष्यमाणयोः रङ्खिष्यमाणानाम्
सप्तमीरङ्खिष्यमाणे रङ्खिष्यमाणयोः रङ्खिष्यमाणेषु

समास रङ्खिष्यमाण

अव्यय ॰रङ्खिष्यमाणम् ॰रङ्खिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria