Declension table of ?raṅkhantī

Deva

FeminineSingularDualPlural
Nominativeraṅkhantī raṅkhantyau raṅkhantyaḥ
Vocativeraṅkhanti raṅkhantyau raṅkhantyaḥ
Accusativeraṅkhantīm raṅkhantyau raṅkhantīḥ
Instrumentalraṅkhantyā raṅkhantībhyām raṅkhantībhiḥ
Dativeraṅkhantyai raṅkhantībhyām raṅkhantībhyaḥ
Ablativeraṅkhantyāḥ raṅkhantībhyām raṅkhantībhyaḥ
Genitiveraṅkhantyāḥ raṅkhantyoḥ raṅkhantīnām
Locativeraṅkhantyām raṅkhantyoḥ raṅkhantīṣu

Compound raṅkhanti - raṅkhantī -

Adverb -raṅkhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria