Declension table of ?raṅkhamāṇa

Deva

MasculineSingularDualPlural
Nominativeraṅkhamāṇaḥ raṅkhamāṇau raṅkhamāṇāḥ
Vocativeraṅkhamāṇa raṅkhamāṇau raṅkhamāṇāḥ
Accusativeraṅkhamāṇam raṅkhamāṇau raṅkhamāṇān
Instrumentalraṅkhamāṇena raṅkhamāṇābhyām raṅkhamāṇaiḥ raṅkhamāṇebhiḥ
Dativeraṅkhamāṇāya raṅkhamāṇābhyām raṅkhamāṇebhyaḥ
Ablativeraṅkhamāṇāt raṅkhamāṇābhyām raṅkhamāṇebhyaḥ
Genitiveraṅkhamāṇasya raṅkhamāṇayoḥ raṅkhamāṇānām
Locativeraṅkhamāṇe raṅkhamāṇayoḥ raṅkhamāṇeṣu

Compound raṅkhamāṇa -

Adverb -raṅkhamāṇam -raṅkhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria