Declension table of ?raṅkhaṇīyā

Deva

FeminineSingularDualPlural
Nominativeraṅkhaṇīyā raṅkhaṇīye raṅkhaṇīyāḥ
Vocativeraṅkhaṇīye raṅkhaṇīye raṅkhaṇīyāḥ
Accusativeraṅkhaṇīyām raṅkhaṇīye raṅkhaṇīyāḥ
Instrumentalraṅkhaṇīyayā raṅkhaṇīyābhyām raṅkhaṇīyābhiḥ
Dativeraṅkhaṇīyāyai raṅkhaṇīyābhyām raṅkhaṇīyābhyaḥ
Ablativeraṅkhaṇīyāyāḥ raṅkhaṇīyābhyām raṅkhaṇīyābhyaḥ
Genitiveraṅkhaṇīyāyāḥ raṅkhaṇīyayoḥ raṅkhaṇīyānām
Locativeraṅkhaṇīyāyām raṅkhaṇīyayoḥ raṅkhaṇīyāsu

Adverb -raṅkhaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria