Declension table of ?raṅkhaṇīya

Deva

NeuterSingularDualPlural
Nominativeraṅkhaṇīyam raṅkhaṇīye raṅkhaṇīyāni
Vocativeraṅkhaṇīya raṅkhaṇīye raṅkhaṇīyāni
Accusativeraṅkhaṇīyam raṅkhaṇīye raṅkhaṇīyāni
Instrumentalraṅkhaṇīyena raṅkhaṇīyābhyām raṅkhaṇīyaiḥ
Dativeraṅkhaṇīyāya raṅkhaṇīyābhyām raṅkhaṇīyebhyaḥ
Ablativeraṅkhaṇīyāt raṅkhaṇīyābhyām raṅkhaṇīyebhyaḥ
Genitiveraṅkhaṇīyasya raṅkhaṇīyayoḥ raṅkhaṇīyānām
Locativeraṅkhaṇīye raṅkhaṇīyayoḥ raṅkhaṇīyeṣu

Compound raṅkhaṇīya -

Adverb -raṅkhaṇīyam -raṅkhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria