Declension table of ?raṅkhaṇīya

Deva

MasculineSingularDualPlural
Nominativeraṅkhaṇīyaḥ raṅkhaṇīyau raṅkhaṇīyāḥ
Vocativeraṅkhaṇīya raṅkhaṇīyau raṅkhaṇīyāḥ
Accusativeraṅkhaṇīyam raṅkhaṇīyau raṅkhaṇīyān
Instrumentalraṅkhaṇīyena raṅkhaṇīyābhyām raṅkhaṇīyaiḥ raṅkhaṇīyebhiḥ
Dativeraṅkhaṇīyāya raṅkhaṇīyābhyām raṅkhaṇīyebhyaḥ
Ablativeraṅkhaṇīyāt raṅkhaṇīyābhyām raṅkhaṇīyebhyaḥ
Genitiveraṅkhaṇīyasya raṅkhaṇīyayoḥ raṅkhaṇīyānām
Locativeraṅkhaṇīye raṅkhaṇīyayoḥ raṅkhaṇīyeṣu

Compound raṅkhaṇīya -

Adverb -raṅkhaṇīyam -raṅkhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria