Declension table of ?raṅkṣyat

Deva

NeuterSingularDualPlural
Nominativeraṅkṣyat raṅkṣyantī raṅkṣyatī raṅkṣyanti
Vocativeraṅkṣyat raṅkṣyantī raṅkṣyatī raṅkṣyanti
Accusativeraṅkṣyat raṅkṣyantī raṅkṣyatī raṅkṣyanti
Instrumentalraṅkṣyatā raṅkṣyadbhyām raṅkṣyadbhiḥ
Dativeraṅkṣyate raṅkṣyadbhyām raṅkṣyadbhyaḥ
Ablativeraṅkṣyataḥ raṅkṣyadbhyām raṅkṣyadbhyaḥ
Genitiveraṅkṣyataḥ raṅkṣyatoḥ raṅkṣyatām
Locativeraṅkṣyati raṅkṣyatoḥ raṅkṣyatsu

Adverb -raṅkṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria