Declension table of ?raṅkṣyat

Deva

MasculineSingularDualPlural
Nominativeraṅkṣyan raṅkṣyantau raṅkṣyantaḥ
Vocativeraṅkṣyan raṅkṣyantau raṅkṣyantaḥ
Accusativeraṅkṣyantam raṅkṣyantau raṅkṣyataḥ
Instrumentalraṅkṣyatā raṅkṣyadbhyām raṅkṣyadbhiḥ
Dativeraṅkṣyate raṅkṣyadbhyām raṅkṣyadbhyaḥ
Ablativeraṅkṣyataḥ raṅkṣyadbhyām raṅkṣyadbhyaḥ
Genitiveraṅkṣyataḥ raṅkṣyatoḥ raṅkṣyatām
Locativeraṅkṣyati raṅkṣyatoḥ raṅkṣyatsu

Compound raṅkṣyat -

Adverb -raṅkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria