सुबन्तावली ?रङ्क्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारङ्क्ष्यमाणः रङ्क्ष्यमाणौ रङ्क्ष्यमाणाः
सम्बोधनम्रङ्क्ष्यमाण रङ्क्ष्यमाणौ रङ्क्ष्यमाणाः
द्वितीयारङ्क्ष्यमाणम् रङ्क्ष्यमाणौ रङ्क्ष्यमाणान्
तृतीयारङ्क्ष्यमाणेन रङ्क्ष्यमाणाभ्याम् रङ्क्ष्यमाणैः रङ्क्ष्यमाणेभिः
चतुर्थीरङ्क्ष्यमाणाय रङ्क्ष्यमाणाभ्याम् रङ्क्ष्यमाणेभ्यः
पञ्चमीरङ्क्ष्यमाणात् रङ्क्ष्यमाणाभ्याम् रङ्क्ष्यमाणेभ्यः
षष्ठीरङ्क्ष्यमाणस्य रङ्क्ष्यमाणयोः रङ्क्ष्यमाणानाम्
सप्तमीरङ्क्ष्यमाणे रङ्क्ष्यमाणयोः रङ्क्ष्यमाणेषु

समास रङ्क्ष्यमाण

अव्यय ॰रङ्क्ष्यमाणम् ॰रङ्क्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria