Declension table of ?raṅgya

Deva

NeuterSingularDualPlural
Nominativeraṅgyam raṅgye raṅgyāṇi
Vocativeraṅgya raṅgye raṅgyāṇi
Accusativeraṅgyam raṅgye raṅgyāṇi
Instrumentalraṅgyeṇa raṅgyābhyām raṅgyaiḥ
Dativeraṅgyāya raṅgyābhyām raṅgyebhyaḥ
Ablativeraṅgyāt raṅgyābhyām raṅgyebhyaḥ
Genitiveraṅgyasya raṅgyayoḥ raṅgyāṇām
Locativeraṅgye raṅgyayoḥ raṅgyeṣu

Compound raṅgya -

Adverb -raṅgyam -raṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria