Declension table of ?raṅgya

Deva

MasculineSingularDualPlural
Nominativeraṅgyaḥ raṅgyau raṅgyāḥ
Vocativeraṅgya raṅgyau raṅgyāḥ
Accusativeraṅgyam raṅgyau raṅgyān
Instrumentalraṅgyeṇa raṅgyābhyām raṅgyaiḥ raṅgyebhiḥ
Dativeraṅgyāya raṅgyābhyām raṅgyebhyaḥ
Ablativeraṅgyāt raṅgyābhyām raṅgyebhyaḥ
Genitiveraṅgyasya raṅgyayoḥ raṅgyāṇām
Locativeraṅgye raṅgyayoḥ raṅgyeṣu

Compound raṅgya -

Adverb -raṅgyam -raṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria