Declension table of raṅgoji

Deva

MasculineSingularDualPlural
Nominativeraṅgojiḥ raṅgojī raṅgojayaḥ
Vocativeraṅgoje raṅgojī raṅgojayaḥ
Accusativeraṅgojim raṅgojī raṅgojīn
Instrumentalraṅgojinā raṅgojibhyām raṅgojibhiḥ
Dativeraṅgojaye raṅgojibhyām raṅgojibhyaḥ
Ablativeraṅgojeḥ raṅgojibhyām raṅgojibhyaḥ
Genitiveraṅgojeḥ raṅgojyoḥ raṅgojīnām
Locativeraṅgojau raṅgojyoḥ raṅgojiṣu

Compound raṅgoji -

Adverb -raṅgoji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria