सुबन्तावली ?रङ्गोद्द्योत

Roma

पुमान्एकद्विबहु
प्रथमारङ्गोद्द्योतः रङ्गोद्द्योतौ रङ्गोद्द्योताः
सम्बोधनम्रङ्गोद्द्योत रङ्गोद्द्योतौ रङ्गोद्द्योताः
द्वितीयारङ्गोद्द्योतम् रङ्गोद्द्योतौ रङ्गोद्द्योतान्
तृतीयारङ्गोद्द्योतेन रङ्गोद्द्योताभ्याम् रङ्गोद्द्योतैः रङ्गोद्द्योतेभिः
चतुर्थीरङ्गोद्द्योताय रङ्गोद्द्योताभ्याम् रङ्गोद्द्योतेभ्यः
पञ्चमीरङ्गोद्द्योतात् रङ्गोद्द्योताभ्याम् रङ्गोद्द्योतेभ्यः
षष्ठीरङ्गोद्द्योतस्य रङ्गोद्द्योतयोः रङ्गोद्द्योतानाम्
सप्तमीरङ्गोद्द्योते रङ्गोद्द्योतयोः रङ्गोद्द्योतेषु

समास रङ्गोद्द्योत

अव्यय ॰रङ्गोद्द्योतम् ॰रङ्गोद्द्योतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria