सुबन्तावली ?रङ्घयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमारङ्घयिष्यमाणः रङ्घयिष्यमाणौ रङ्घयिष्यमाणाः
सम्बोधनम्रङ्घयिष्यमाण रङ्घयिष्यमाणौ रङ्घयिष्यमाणाः
द्वितीयारङ्घयिष्यमाणम् रङ्घयिष्यमाणौ रङ्घयिष्यमाणान्
तृतीयारङ्घयिष्यमाणेन रङ्घयिष्यमाणाभ्याम् रङ्घयिष्यमाणैः रङ्घयिष्यमाणेभिः
चतुर्थीरङ्घयिष्यमाणाय रङ्घयिष्यमाणाभ्याम् रङ्घयिष्यमाणेभ्यः
पञ्चमीरङ्घयिष्यमाणात् रङ्घयिष्यमाणाभ्याम् रङ्घयिष्यमाणेभ्यः
षष्ठीरङ्घयिष्यमाणस्य रङ्घयिष्यमाणयोः रङ्घयिष्यमाणानाम्
सप्तमीरङ्घयिष्यमाणे रङ्घयिष्यमाणयोः रङ्घयिष्यमाणेषु

समास रङ्घयिष्यमाण

अव्यय ॰रङ्घयिष्यमाणम् ॰रङ्घयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria