Declension table of ?raṅgavatī

Deva

FeminineSingularDualPlural
Nominativeraṅgavatī raṅgavatyau raṅgavatyaḥ
Vocativeraṅgavati raṅgavatyau raṅgavatyaḥ
Accusativeraṅgavatīm raṅgavatyau raṅgavatīḥ
Instrumentalraṅgavatyā raṅgavatībhyām raṅgavatībhiḥ
Dativeraṅgavatyai raṅgavatībhyām raṅgavatībhyaḥ
Ablativeraṅgavatyāḥ raṅgavatībhyām raṅgavatībhyaḥ
Genitiveraṅgavatyāḥ raṅgavatyoḥ raṅgavatīnām
Locativeraṅgavatyām raṅgavatyoḥ raṅgavatīṣu

Compound raṅgavati - raṅgavatī -

Adverb -raṅgavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria