सुबन्तावली ?रङ्गनाथमङ्गलस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमारङ्गनाथमङ्गलस्तोत्रम् रङ्गनाथमङ्गलस्तोत्रे रङ्गनाथमङ्गलस्तोत्राणि
सम्बोधनम्रङ्गनाथमङ्गलस्तोत्र रङ्गनाथमङ्गलस्तोत्रे रङ्गनाथमङ्गलस्तोत्राणि
द्वितीयारङ्गनाथमङ्गलस्तोत्रम् रङ्गनाथमङ्गलस्तोत्रे रङ्गनाथमङ्गलस्तोत्राणि
तृतीयारङ्गनाथमङ्गलस्तोत्रेण रङ्गनाथमङ्गलस्तोत्राभ्याम् रङ्गनाथमङ्गलस्तोत्रैः
चतुर्थीरङ्गनाथमङ्गलस्तोत्राय रङ्गनाथमङ्गलस्तोत्राभ्याम् रङ्गनाथमङ्गलस्तोत्रेभ्यः
पञ्चमीरङ्गनाथमङ्गलस्तोत्रात् रङ्गनाथमङ्गलस्तोत्राभ्याम् रङ्गनाथमङ्गलस्तोत्रेभ्यः
षष्ठीरङ्गनाथमङ्गलस्तोत्रस्य रङ्गनाथमङ्गलस्तोत्रयोः रङ्गनाथमङ्गलस्तोत्राणाम्
सप्तमीरङ्गनाथमङ्गलस्तोत्रे रङ्गनाथमङ्गलस्तोत्रयोः रङ्गनाथमङ्गलस्तोत्रेषु

समास रङ्गनाथमङ्गलस्तोत्र

अव्यय ॰रङ्गनाथमङ्गलस्तोत्रम् ॰रङ्गनाथमङ्गलस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria