सुबन्तावली ?रङ्गमध्य

Roma

नपुंसकम्एकद्विबहु
प्रथमारङ्गमध्यम् रङ्गमध्ये रङ्गमध्यानि
सम्बोधनम्रङ्गमध्य रङ्गमध्ये रङ्गमध्यानि
द्वितीयारङ्गमध्यम् रङ्गमध्ये रङ्गमध्यानि
तृतीयारङ्गमध्येन रङ्गमध्याभ्याम् रङ्गमध्यैः
चतुर्थीरङ्गमध्याय रङ्गमध्याभ्याम् रङ्गमध्येभ्यः
पञ्चमीरङ्गमध्यात् रङ्गमध्याभ्याम् रङ्गमध्येभ्यः
षष्ठीरङ्गमध्यस्य रङ्गमध्ययोः रङ्गमध्यानाम्
सप्तमीरङ्गमध्ये रङ्गमध्ययोः रङ्गमध्येषु

समास रङ्गमध्य

अव्यय ॰रङ्गमध्यम् ॰रङ्गमध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria