Declension table of raṅgadaivatapūjana

Deva

NeuterSingularDualPlural
Nominativeraṅgadaivatapūjanam raṅgadaivatapūjane raṅgadaivatapūjanāni
Vocativeraṅgadaivatapūjana raṅgadaivatapūjane raṅgadaivatapūjanāni
Accusativeraṅgadaivatapūjanam raṅgadaivatapūjane raṅgadaivatapūjanāni
Instrumentalraṅgadaivatapūjanena raṅgadaivatapūjanābhyām raṅgadaivatapūjanaiḥ
Dativeraṅgadaivatapūjanāya raṅgadaivatapūjanābhyām raṅgadaivatapūjanebhyaḥ
Ablativeraṅgadaivatapūjanāt raṅgadaivatapūjanābhyām raṅgadaivatapūjanebhyaḥ
Genitiveraṅgadaivatapūjanasya raṅgadaivatapūjanayoḥ raṅgadaivatapūjanānām
Locativeraṅgadaivatapūjane raṅgadaivatapūjanayoḥ raṅgadaivatapūjaneṣu

Compound raṅgadaivatapūjana -

Adverb -raṅgadaivatapūjanam -raṅgadaivatapūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria