Declension table of raṅgāvali

Deva

FeminineSingularDualPlural
Nominativeraṅgāvaliḥ raṅgāvalī raṅgāvalayaḥ
Vocativeraṅgāvale raṅgāvalī raṅgāvalayaḥ
Accusativeraṅgāvalim raṅgāvalī raṅgāvalīḥ
Instrumentalraṅgāvalyā raṅgāvalibhyām raṅgāvalibhiḥ
Dativeraṅgāvalyai raṅgāvalaye raṅgāvalibhyām raṅgāvalibhyaḥ
Ablativeraṅgāvalyāḥ raṅgāvaleḥ raṅgāvalibhyām raṅgāvalibhyaḥ
Genitiveraṅgāvalyāḥ raṅgāvaleḥ raṅgāvalyoḥ raṅgāvalīnām
Locativeraṅgāvalyām raṅgāvalau raṅgāvalyoḥ raṅgāvaliṣu

Compound raṅgāvali -

Adverb -raṅgāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria