Declension table of raṅga

Deva

MasculineSingularDualPlural
Nominativeraṅgaḥ raṅgau raṅgāḥ
Vocativeraṅga raṅgau raṅgāḥ
Accusativeraṅgam raṅgau raṅgān
Instrumentalraṅgeṇa raṅgābhyām raṅgaiḥ raṅgebhiḥ
Dativeraṅgāya raṅgābhyām raṅgebhyaḥ
Ablativeraṅgāt raṅgābhyām raṅgebhyaḥ
Genitiveraṅgasya raṅgayoḥ raṅgāṇām
Locativeraṅge raṅgayoḥ raṅgeṣu

Compound raṅga -

Adverb -raṅgam -raṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria