Declension table of ?radyamāna

Deva

NeuterSingularDualPlural
Nominativeradyamānam radyamāne radyamānāni
Vocativeradyamāna radyamāne radyamānāni
Accusativeradyamānam radyamāne radyamānāni
Instrumentalradyamānena radyamānābhyām radyamānaiḥ
Dativeradyamānāya radyamānābhyām radyamānebhyaḥ
Ablativeradyamānāt radyamānābhyām radyamānebhyaḥ
Genitiveradyamānasya radyamānayoḥ radyamānānām
Locativeradyamāne radyamānayoḥ radyamāneṣu

Compound radyamāna -

Adverb -radyamānam -radyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria