Declension table of ?radiṣyat

Deva

NeuterSingularDualPlural
Nominativeradiṣyat radiṣyantī radiṣyatī radiṣyanti
Vocativeradiṣyat radiṣyantī radiṣyatī radiṣyanti
Accusativeradiṣyat radiṣyantī radiṣyatī radiṣyanti
Instrumentalradiṣyatā radiṣyadbhyām radiṣyadbhiḥ
Dativeradiṣyate radiṣyadbhyām radiṣyadbhyaḥ
Ablativeradiṣyataḥ radiṣyadbhyām radiṣyadbhyaḥ
Genitiveradiṣyataḥ radiṣyatoḥ radiṣyatām
Locativeradiṣyati radiṣyatoḥ radiṣyatsu

Adverb -radiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria