Declension table of ?radhyat

Deva

NeuterSingularDualPlural
Nominativeradhyat radhyantī radhyatī radhyanti
Vocativeradhyat radhyantī radhyatī radhyanti
Accusativeradhyat radhyantī radhyatī radhyanti
Instrumentalradhyatā radhyadbhyām radhyadbhiḥ
Dativeradhyate radhyadbhyām radhyadbhyaḥ
Ablativeradhyataḥ radhyadbhyām radhyadbhyaḥ
Genitiveradhyataḥ radhyatoḥ radhyatām
Locativeradhyati radhyatoḥ radhyatsu

Adverb -radhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria