Declension table of ?radhyat

Deva

MasculineSingularDualPlural
Nominativeradhyan radhyantau radhyantaḥ
Vocativeradhyan radhyantau radhyantaḥ
Accusativeradhyantam radhyantau radhyataḥ
Instrumentalradhyatā radhyadbhyām radhyadbhiḥ
Dativeradhyate radhyadbhyām radhyadbhyaḥ
Ablativeradhyataḥ radhyadbhyām radhyadbhyaḥ
Genitiveradhyataḥ radhyatoḥ radhyatām
Locativeradhyati radhyatoḥ radhyatsu

Compound radhyat -

Adverb -radhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria