Declension table of ?radhyamānā

Deva

FeminineSingularDualPlural
Nominativeradhyamānā radhyamāne radhyamānāḥ
Vocativeradhyamāne radhyamāne radhyamānāḥ
Accusativeradhyamānām radhyamāne radhyamānāḥ
Instrumentalradhyamānayā radhyamānābhyām radhyamānābhiḥ
Dativeradhyamānāyai radhyamānābhyām radhyamānābhyaḥ
Ablativeradhyamānāyāḥ radhyamānābhyām radhyamānābhyaḥ
Genitiveradhyamānāyāḥ radhyamānayoḥ radhyamānānām
Locativeradhyamānāyām radhyamānayoḥ radhyamānāsu

Adverb -radhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria