Declension table of ?radhyamāna

Deva

NeuterSingularDualPlural
Nominativeradhyamānam radhyamāne radhyamānāni
Vocativeradhyamāna radhyamāne radhyamānāni
Accusativeradhyamānam radhyamāne radhyamānāni
Instrumentalradhyamānena radhyamānābhyām radhyamānaiḥ
Dativeradhyamānāya radhyamānābhyām radhyamānebhyaḥ
Ablativeradhyamānāt radhyamānābhyām radhyamānebhyaḥ
Genitiveradhyamānasya radhyamānayoḥ radhyamānānām
Locativeradhyamāne radhyamānayoḥ radhyamāneṣu

Compound radhyamāna -

Adverb -radhyamānam -radhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria