Declension table of ?radhyamāna

Deva

MasculineSingularDualPlural
Nominativeradhyamānaḥ radhyamānau radhyamānāḥ
Vocativeradhyamāna radhyamānau radhyamānāḥ
Accusativeradhyamānam radhyamānau radhyamānān
Instrumentalradhyamānena radhyamānābhyām radhyamānaiḥ radhyamānebhiḥ
Dativeradhyamānāya radhyamānābhyām radhyamānebhyaḥ
Ablativeradhyamānāt radhyamānābhyām radhyamānebhyaḥ
Genitiveradhyamānasya radhyamānayoḥ radhyamānānām
Locativeradhyamāne radhyamānayoḥ radhyamāneṣu

Compound radhyamāna -

Adverb -radhyamānam -radhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria