Declension table of ?radhitavya

Deva

NeuterSingularDualPlural
Nominativeradhitavyam radhitavye radhitavyāni
Vocativeradhitavya radhitavye radhitavyāni
Accusativeradhitavyam radhitavye radhitavyāni
Instrumentalradhitavyena radhitavyābhyām radhitavyaiḥ
Dativeradhitavyāya radhitavyābhyām radhitavyebhyaḥ
Ablativeradhitavyāt radhitavyābhyām radhitavyebhyaḥ
Genitiveradhitavyasya radhitavyayoḥ radhitavyānām
Locativeradhitavye radhitavyayoḥ radhitavyeṣu

Compound radhitavya -

Adverb -radhitavyam -radhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria