Declension table of ?radhitavya

Deva

MasculineSingularDualPlural
Nominativeradhitavyaḥ radhitavyau radhitavyāḥ
Vocativeradhitavya radhitavyau radhitavyāḥ
Accusativeradhitavyam radhitavyau radhitavyān
Instrumentalradhitavyena radhitavyābhyām radhitavyaiḥ radhitavyebhiḥ
Dativeradhitavyāya radhitavyābhyām radhitavyebhyaḥ
Ablativeradhitavyāt radhitavyābhyām radhitavyebhyaḥ
Genitiveradhitavyasya radhitavyayoḥ radhitavyānām
Locativeradhitavye radhitavyayoḥ radhitavyeṣu

Compound radhitavya -

Adverb -radhitavyam -radhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria