Declension table of ?radhitavatī

Deva

FeminineSingularDualPlural
Nominativeradhitavatī radhitavatyau radhitavatyaḥ
Vocativeradhitavati radhitavatyau radhitavatyaḥ
Accusativeradhitavatīm radhitavatyau radhitavatīḥ
Instrumentalradhitavatyā radhitavatībhyām radhitavatībhiḥ
Dativeradhitavatyai radhitavatībhyām radhitavatībhyaḥ
Ablativeradhitavatyāḥ radhitavatībhyām radhitavatībhyaḥ
Genitiveradhitavatyāḥ radhitavatyoḥ radhitavatīnām
Locativeradhitavatyām radhitavatyoḥ radhitavatīṣu

Compound radhitavati - radhitavatī -

Adverb -radhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria